Declension table of ?nirvivarā

Deva

FeminineSingularDualPlural
Nominativenirvivarā nirvivare nirvivarāḥ
Vocativenirvivare nirvivare nirvivarāḥ
Accusativenirvivarām nirvivare nirvivarāḥ
Instrumentalnirvivarayā nirvivarābhyām nirvivarābhiḥ
Dativenirvivarāyai nirvivarābhyām nirvivarābhyaḥ
Ablativenirvivarāyāḥ nirvivarābhyām nirvivarābhyaḥ
Genitivenirvivarāyāḥ nirvivarayoḥ nirvivarāṇām
Locativenirvivarāyām nirvivarayoḥ nirvivarāsu

Adverb -nirvivaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria