Declension table of ?nirvivara

Deva

MasculineSingularDualPlural
Nominativenirvivaraḥ nirvivarau nirvivarāḥ
Vocativenirvivara nirvivarau nirvivarāḥ
Accusativenirvivaram nirvivarau nirvivarān
Instrumentalnirvivareṇa nirvivarābhyām nirvivaraiḥ nirvivarebhiḥ
Dativenirvivarāya nirvivarābhyām nirvivarebhyaḥ
Ablativenirvivarāt nirvivarābhyām nirvivarebhyaḥ
Genitivenirvivarasya nirvivarayoḥ nirvivarāṇām
Locativenirvivare nirvivarayoḥ nirvivareṣu

Compound nirvivara -

Adverb -nirvivaram -nirvivarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria