Declension table of ?nirvivāda

Deva

NeuterSingularDualPlural
Nominativenirvivādam nirvivāde nirvivādāni
Vocativenirvivāda nirvivāde nirvivādāni
Accusativenirvivādam nirvivāde nirvivādāni
Instrumentalnirvivādena nirvivādābhyām nirvivādaiḥ
Dativenirvivādāya nirvivādābhyām nirvivādebhyaḥ
Ablativenirvivādāt nirvivādābhyām nirvivādebhyaḥ
Genitivenirvivādasya nirvivādayoḥ nirvivādānām
Locativenirvivāde nirvivādayoḥ nirvivādeṣu

Compound nirvivāda -

Adverb -nirvivādam -nirvivādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria