Declension table of ?nirvivāda

Deva

MasculineSingularDualPlural
Nominativenirvivādaḥ nirvivādau nirvivādāḥ
Vocativenirvivāda nirvivādau nirvivādāḥ
Accusativenirvivādam nirvivādau nirvivādān
Instrumentalnirvivādena nirvivādābhyām nirvivādaiḥ nirvivādebhiḥ
Dativenirvivādāya nirvivādābhyām nirvivādebhyaḥ
Ablativenirvivādāt nirvivādābhyām nirvivādebhyaḥ
Genitivenirvivādasya nirvivādayoḥ nirvivādānām
Locativenirvivāde nirvivādayoḥ nirvivādeṣu

Compound nirvivāda -

Adverb -nirvivādam -nirvivādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria