Declension table of nirvitarka

Deva

NeuterSingularDualPlural
Nominativenirvitarkam nirvitarke nirvitarkāṇi
Vocativenirvitarka nirvitarke nirvitarkāṇi
Accusativenirvitarkam nirvitarke nirvitarkāṇi
Instrumentalnirvitarkeṇa nirvitarkābhyām nirvitarkaiḥ
Dativenirvitarkāya nirvitarkābhyām nirvitarkebhyaḥ
Ablativenirvitarkāt nirvitarkābhyām nirvitarkebhyaḥ
Genitivenirvitarkasya nirvitarkayoḥ nirvitarkāṇām
Locativenirvitarke nirvitarkayoḥ nirvitarkeṣu

Compound nirvitarka -

Adverb -nirvitarkam -nirvitarkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria