Declension table of ?nirvisarga

Deva

NeuterSingularDualPlural
Nominativenirvisargam nirvisarge nirvisargāṇi
Vocativenirvisarga nirvisarge nirvisargāṇi
Accusativenirvisargam nirvisarge nirvisargāṇi
Instrumentalnirvisargeṇa nirvisargābhyām nirvisargaiḥ
Dativenirvisargāya nirvisargābhyām nirvisargebhyaḥ
Ablativenirvisargāt nirvisargābhyām nirvisargebhyaḥ
Genitivenirvisargasya nirvisargayoḥ nirvisargāṇām
Locativenirvisarge nirvisargayoḥ nirvisargeṣu

Compound nirvisarga -

Adverb -nirvisargam -nirvisargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria