Declension table of ?nirvisarga

Deva

MasculineSingularDualPlural
Nominativenirvisargaḥ nirvisargau nirvisargāḥ
Vocativenirvisarga nirvisargau nirvisargāḥ
Accusativenirvisargam nirvisargau nirvisargān
Instrumentalnirvisargeṇa nirvisargābhyām nirvisargaiḥ nirvisargebhiḥ
Dativenirvisargāya nirvisargābhyām nirvisargebhyaḥ
Ablativenirvisargāt nirvisargābhyām nirvisargebhyaḥ
Genitivenirvisargasya nirvisargayoḥ nirvisargāṇām
Locativenirvisarge nirvisargayoḥ nirvisargeṣu

Compound nirvisarga -

Adverb -nirvisargam -nirvisargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria