Declension table of ?nirvirodha

Deva

MasculineSingularDualPlural
Nominativenirvirodhaḥ nirvirodhau nirvirodhāḥ
Vocativenirvirodha nirvirodhau nirvirodhāḥ
Accusativenirvirodham nirvirodhau nirvirodhān
Instrumentalnirvirodhena nirvirodhābhyām nirvirodhaiḥ nirvirodhebhiḥ
Dativenirvirodhāya nirvirodhābhyām nirvirodhebhyaḥ
Ablativenirvirodhāt nirvirodhābhyām nirvirodhebhyaḥ
Genitivenirvirodhasya nirvirodhayoḥ nirvirodhānām
Locativenirvirodhe nirvirodhayoḥ nirvirodheṣu

Compound nirvirodha -

Adverb -nirvirodham -nirvirodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria