Declension table of ?nirvinodā

Deva

FeminineSingularDualPlural
Nominativenirvinodā nirvinode nirvinodāḥ
Vocativenirvinode nirvinode nirvinodāḥ
Accusativenirvinodām nirvinode nirvinodāḥ
Instrumentalnirvinodayā nirvinodābhyām nirvinodābhiḥ
Dativenirvinodāyai nirvinodābhyām nirvinodābhyaḥ
Ablativenirvinodāyāḥ nirvinodābhyām nirvinodābhyaḥ
Genitivenirvinodāyāḥ nirvinodayoḥ nirvinodānām
Locativenirvinodāyām nirvinodayoḥ nirvinodāsu

Adverb -nirvinodam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria