Declension table of ?nirvimarśa

Deva

MasculineSingularDualPlural
Nominativenirvimarśaḥ nirvimarśau nirvimarśāḥ
Vocativenirvimarśa nirvimarśau nirvimarśāḥ
Accusativenirvimarśam nirvimarśau nirvimarśān
Instrumentalnirvimarśena nirvimarśābhyām nirvimarśaiḥ nirvimarśebhiḥ
Dativenirvimarśāya nirvimarśābhyām nirvimarśebhyaḥ
Ablativenirvimarśāt nirvimarśābhyām nirvimarśebhyaḥ
Genitivenirvimarśasya nirvimarśayoḥ nirvimarśānām
Locativenirvimarśe nirvimarśayoḥ nirvimarśeṣu

Compound nirvimarśa -

Adverb -nirvimarśam -nirvimarśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria