Declension table of nirvikalpa

Deva

MasculineSingularDualPlural
Nominativenirvikalpaḥ nirvikalpau nirvikalpāḥ
Vocativenirvikalpa nirvikalpau nirvikalpāḥ
Accusativenirvikalpam nirvikalpau nirvikalpān
Instrumentalnirvikalpena nirvikalpābhyām nirvikalpaiḥ nirvikalpebhiḥ
Dativenirvikalpāya nirvikalpābhyām nirvikalpebhyaḥ
Ablativenirvikalpāt nirvikalpābhyām nirvikalpebhyaḥ
Genitivenirvikalpasya nirvikalpayoḥ nirvikalpānām
Locativenirvikalpe nirvikalpayoḥ nirvikalpeṣu

Compound nirvikalpa -

Adverb -nirvikalpam -nirvikalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria