Declension table of ?nirvikāsatva

Deva

NeuterSingularDualPlural
Nominativenirvikāsatvam nirvikāsatve nirvikāsatvāni
Vocativenirvikāsatva nirvikāsatve nirvikāsatvāni
Accusativenirvikāsatvam nirvikāsatve nirvikāsatvāni
Instrumentalnirvikāsatvena nirvikāsatvābhyām nirvikāsatvaiḥ
Dativenirvikāsatvāya nirvikāsatvābhyām nirvikāsatvebhyaḥ
Ablativenirvikāsatvāt nirvikāsatvābhyām nirvikāsatvebhyaḥ
Genitivenirvikāsatvasya nirvikāsatvayoḥ nirvikāsatvānām
Locativenirvikāsatve nirvikāsatvayoḥ nirvikāsatveṣu

Compound nirvikāsatva -

Adverb -nirvikāsatvam -nirvikāsatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria