Declension table of ?nirvikāsā

Deva

FeminineSingularDualPlural
Nominativenirvikāsā nirvikāse nirvikāsāḥ
Vocativenirvikāse nirvikāse nirvikāsāḥ
Accusativenirvikāsām nirvikāse nirvikāsāḥ
Instrumentalnirvikāsayā nirvikāsābhyām nirvikāsābhiḥ
Dativenirvikāsāyai nirvikāsābhyām nirvikāsābhyaḥ
Ablativenirvikāsāyāḥ nirvikāsābhyām nirvikāsābhyaḥ
Genitivenirvikāsāyāḥ nirvikāsayoḥ nirvikāsānām
Locativenirvikāsāyām nirvikāsayoḥ nirvikāsāsu

Adverb -nirvikāsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria