Declension table of ?nirvikāsa

Deva

NeuterSingularDualPlural
Nominativenirvikāsam nirvikāse nirvikāsāni
Vocativenirvikāsa nirvikāse nirvikāsāni
Accusativenirvikāsam nirvikāse nirvikāsāni
Instrumentalnirvikāsena nirvikāsābhyām nirvikāsaiḥ
Dativenirvikāsāya nirvikāsābhyām nirvikāsebhyaḥ
Ablativenirvikāsāt nirvikāsābhyām nirvikāsebhyaḥ
Genitivenirvikāsasya nirvikāsayoḥ nirvikāsānām
Locativenirvikāse nirvikāsayoḥ nirvikāseṣu

Compound nirvikāsa -

Adverb -nirvikāsam -nirvikāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria