Declension table of ?nirvikāratā

Deva

FeminineSingularDualPlural
Nominativenirvikāratā nirvikārate nirvikāratāḥ
Vocativenirvikārate nirvikārate nirvikāratāḥ
Accusativenirvikāratām nirvikārate nirvikāratāḥ
Instrumentalnirvikāratayā nirvikāratābhyām nirvikāratābhiḥ
Dativenirvikāratāyai nirvikāratābhyām nirvikāratābhyaḥ
Ablativenirvikāratāyāḥ nirvikāratābhyām nirvikāratābhyaḥ
Genitivenirvikāratāyāḥ nirvikāratayoḥ nirvikāratānām
Locativenirvikāratāyām nirvikāratayoḥ nirvikāratāsu

Adverb -nirvikāratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria