Declension table of nirvikāra

Deva

MasculineSingularDualPlural
Nominativenirvikāraḥ nirvikārau nirvikārāḥ
Vocativenirvikāra nirvikārau nirvikārāḥ
Accusativenirvikāram nirvikārau nirvikārān
Instrumentalnirvikāreṇa nirvikārābhyām nirvikāraiḥ nirvikārebhiḥ
Dativenirvikārāya nirvikārābhyām nirvikārebhyaḥ
Ablativenirvikārāt nirvikārābhyām nirvikārebhyaḥ
Genitivenirvikārasya nirvikārayoḥ nirvikārāṇām
Locativenirvikāre nirvikārayoḥ nirvikāreṣu

Compound nirvikāra -

Adverb -nirvikāram -nirvikārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria