Declension table of ?nirvihaṅgā

Deva

FeminineSingularDualPlural
Nominativenirvihaṅgā nirvihaṅge nirvihaṅgāḥ
Vocativenirvihaṅge nirvihaṅge nirvihaṅgāḥ
Accusativenirvihaṅgām nirvihaṅge nirvihaṅgāḥ
Instrumentalnirvihaṅgayā nirvihaṅgābhyām nirvihaṅgābhiḥ
Dativenirvihaṅgāyai nirvihaṅgābhyām nirvihaṅgābhyaḥ
Ablativenirvihaṅgāyāḥ nirvihaṅgābhyām nirvihaṅgābhyaḥ
Genitivenirvihaṅgāyāḥ nirvihaṅgayoḥ nirvihaṅgāṇām
Locativenirvihaṅgāyām nirvihaṅgayoḥ nirvihaṅgāsu

Adverb -nirvihaṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria