Declension table of ?nirvihaṅga

Deva

NeuterSingularDualPlural
Nominativenirvihaṅgam nirvihaṅge nirvihaṅgāṇi
Vocativenirvihaṅga nirvihaṅge nirvihaṅgāṇi
Accusativenirvihaṅgam nirvihaṅge nirvihaṅgāṇi
Instrumentalnirvihaṅgeṇa nirvihaṅgābhyām nirvihaṅgaiḥ
Dativenirvihaṅgāya nirvihaṅgābhyām nirvihaṅgebhyaḥ
Ablativenirvihaṅgāt nirvihaṅgābhyām nirvihaṅgebhyaḥ
Genitivenirvihaṅgasya nirvihaṅgayoḥ nirvihaṅgāṇām
Locativenirvihaṅge nirvihaṅgayoḥ nirvihaṅgeṣu

Compound nirvihaṅga -

Adverb -nirvihaṅgam -nirvihaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria