Declension table of ?nirvighnā

Deva

FeminineSingularDualPlural
Nominativenirvighnā nirvighne nirvighnāḥ
Vocativenirvighne nirvighne nirvighnāḥ
Accusativenirvighnām nirvighne nirvighnāḥ
Instrumentalnirvighnayā nirvighnābhyām nirvighnābhiḥ
Dativenirvighnāyai nirvighnābhyām nirvighnābhyaḥ
Ablativenirvighnāyāḥ nirvighnābhyām nirvighnābhyaḥ
Genitivenirvighnāyāḥ nirvighnayoḥ nirvighnānām
Locativenirvighnāyām nirvighnayoḥ nirvighnāsu

Adverb -nirvighnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria