Declension table of ?nirvidyā

Deva

FeminineSingularDualPlural
Nominativenirvidyā nirvidye nirvidyāḥ
Vocativenirvidye nirvidye nirvidyāḥ
Accusativenirvidyām nirvidye nirvidyāḥ
Instrumentalnirvidyayā nirvidyābhyām nirvidyābhiḥ
Dativenirvidyāyai nirvidyābhyām nirvidyābhyaḥ
Ablativenirvidyāyāḥ nirvidyābhyām nirvidyābhyaḥ
Genitivenirvidyāyāḥ nirvidyayoḥ nirvidyānām
Locativenirvidyāyām nirvidyayoḥ nirvidyāsu

Adverb -nirvidyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria