Declension table of ?nirvidya

Deva

NeuterSingularDualPlural
Nominativenirvidyam nirvidye nirvidyāni
Vocativenirvidya nirvidye nirvidyāni
Accusativenirvidyam nirvidye nirvidyāni
Instrumentalnirvidyena nirvidyābhyām nirvidyaiḥ
Dativenirvidyāya nirvidyābhyām nirvidyebhyaḥ
Ablativenirvidyāt nirvidyābhyām nirvidyebhyaḥ
Genitivenirvidyasya nirvidyayoḥ nirvidyānām
Locativenirvidye nirvidyayoḥ nirvidyeṣu

Compound nirvidya -

Adverb -nirvidyam -nirvidyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria