Declension table of ?nirviddhā

Deva

FeminineSingularDualPlural
Nominativenirviddhā nirviddhe nirviddhāḥ
Vocativenirviddhe nirviddhe nirviddhāḥ
Accusativenirviddhām nirviddhe nirviddhāḥ
Instrumentalnirviddhayā nirviddhābhyām nirviddhābhiḥ
Dativenirviddhāyai nirviddhābhyām nirviddhābhyaḥ
Ablativenirviddhāyāḥ nirviddhābhyām nirviddhābhyaḥ
Genitivenirviddhāyāḥ nirviddhayoḥ nirviddhānām
Locativenirviddhāyām nirviddhayoḥ nirviddhāsu

Adverb -nirviddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria