Declension table of nirvicāra

Deva

NeuterSingularDualPlural
Nominativenirvicāram nirvicāre nirvicārāṇi
Vocativenirvicāra nirvicāre nirvicārāṇi
Accusativenirvicāram nirvicāre nirvicārāṇi
Instrumentalnirvicāreṇa nirvicārābhyām nirvicāraiḥ
Dativenirvicārāya nirvicārābhyām nirvicārebhyaḥ
Ablativenirvicārāt nirvicārābhyām nirvicārebhyaḥ
Genitivenirvicārasya nirvicārayoḥ nirvicārāṇām
Locativenirvicāre nirvicārayoḥ nirvicāreṣu

Compound nirvicāra -

Adverb -nirvicāram -nirvicārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria