Declension table of ?nirvibandhā

Deva

FeminineSingularDualPlural
Nominativenirvibandhā nirvibandhe nirvibandhāḥ
Vocativenirvibandhe nirvibandhe nirvibandhāḥ
Accusativenirvibandhām nirvibandhe nirvibandhāḥ
Instrumentalnirvibandhayā nirvibandhābhyām nirvibandhābhiḥ
Dativenirvibandhāyai nirvibandhābhyām nirvibandhābhyaḥ
Ablativenirvibandhāyāḥ nirvibandhābhyām nirvibandhābhyaḥ
Genitivenirvibandhāyāḥ nirvibandhayoḥ nirvibandhānām
Locativenirvibandhāyām nirvibandhayoḥ nirvibandhāsu

Adverb -nirvibandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria