Declension table of ?nirviṣayoparāgā

Deva

FeminineSingularDualPlural
Nominativenirviṣayoparāgā nirviṣayoparāge nirviṣayoparāgāḥ
Vocativenirviṣayoparāge nirviṣayoparāge nirviṣayoparāgāḥ
Accusativenirviṣayoparāgām nirviṣayoparāge nirviṣayoparāgāḥ
Instrumentalnirviṣayoparāgayā nirviṣayoparāgābhyām nirviṣayoparāgābhiḥ
Dativenirviṣayoparāgāyai nirviṣayoparāgābhyām nirviṣayoparāgābhyaḥ
Ablativenirviṣayoparāgāyāḥ nirviṣayoparāgābhyām nirviṣayoparāgābhyaḥ
Genitivenirviṣayoparāgāyāḥ nirviṣayoparāgayoḥ nirviṣayoparāgāṇām
Locativenirviṣayoparāgāyām nirviṣayoparāgayoḥ nirviṣayoparāgāsu

Adverb -nirviṣayoparāgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria