Declension table of ?nirviṣayoparāga

Deva

NeuterSingularDualPlural
Nominativenirviṣayoparāgam nirviṣayoparāge nirviṣayoparāgāṇi
Vocativenirviṣayoparāga nirviṣayoparāge nirviṣayoparāgāṇi
Accusativenirviṣayoparāgam nirviṣayoparāge nirviṣayoparāgāṇi
Instrumentalnirviṣayoparāgeṇa nirviṣayoparāgābhyām nirviṣayoparāgaiḥ
Dativenirviṣayoparāgāya nirviṣayoparāgābhyām nirviṣayoparāgebhyaḥ
Ablativenirviṣayoparāgāt nirviṣayoparāgābhyām nirviṣayoparāgebhyaḥ
Genitivenirviṣayoparāgasya nirviṣayoparāgayoḥ nirviṣayoparāgāṇām
Locativenirviṣayoparāge nirviṣayoparāgayoḥ nirviṣayoparāgeṣu

Compound nirviṣayoparāga -

Adverb -nirviṣayoparāgam -nirviṣayoparāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria