Declension table of ?nirviṣayoparāga

Deva

MasculineSingularDualPlural
Nominativenirviṣayoparāgaḥ nirviṣayoparāgau nirviṣayoparāgāḥ
Vocativenirviṣayoparāga nirviṣayoparāgau nirviṣayoparāgāḥ
Accusativenirviṣayoparāgam nirviṣayoparāgau nirviṣayoparāgān
Instrumentalnirviṣayoparāgeṇa nirviṣayoparāgābhyām nirviṣayoparāgaiḥ nirviṣayoparāgebhiḥ
Dativenirviṣayoparāgāya nirviṣayoparāgābhyām nirviṣayoparāgebhyaḥ
Ablativenirviṣayoparāgāt nirviṣayoparāgābhyām nirviṣayoparāgebhyaḥ
Genitivenirviṣayoparāgasya nirviṣayoparāgayoḥ nirviṣayoparāgāṇām
Locativenirviṣayoparāge nirviṣayoparāgayoḥ nirviṣayoparāgeṣu

Compound nirviṣayoparāga -

Adverb -nirviṣayoparāgam -nirviṣayoparāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria