Declension table of ?nirviṣayatva

Deva

NeuterSingularDualPlural
Nominativenirviṣayatvam nirviṣayatve nirviṣayatvāni
Vocativenirviṣayatva nirviṣayatve nirviṣayatvāni
Accusativenirviṣayatvam nirviṣayatve nirviṣayatvāni
Instrumentalnirviṣayatvena nirviṣayatvābhyām nirviṣayatvaiḥ
Dativenirviṣayatvāya nirviṣayatvābhyām nirviṣayatvebhyaḥ
Ablativenirviṣayatvāt nirviṣayatvābhyām nirviṣayatvebhyaḥ
Genitivenirviṣayatvasya nirviṣayatvayoḥ nirviṣayatvānām
Locativenirviṣayatve nirviṣayatvayoḥ nirviṣayatveṣu

Compound nirviṣayatva -

Adverb -nirviṣayatvam -nirviṣayatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria