Declension table of ?nirviṣaṅgā

Deva

FeminineSingularDualPlural
Nominativenirviṣaṅgā nirviṣaṅge nirviṣaṅgāḥ
Vocativenirviṣaṅge nirviṣaṅge nirviṣaṅgāḥ
Accusativenirviṣaṅgām nirviṣaṅge nirviṣaṅgāḥ
Instrumentalnirviṣaṅgayā nirviṣaṅgābhyām nirviṣaṅgābhiḥ
Dativenirviṣaṅgāyai nirviṣaṅgābhyām nirviṣaṅgābhyaḥ
Ablativenirviṣaṅgāyāḥ nirviṣaṅgābhyām nirviṣaṅgābhyaḥ
Genitivenirviṣaṅgāyāḥ nirviṣaṅgayoḥ nirviṣaṅgāṇām
Locativenirviṣaṅgāyām nirviṣaṅgayoḥ nirviṣaṅgāsu

Adverb -nirviṣaṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria