Declension table of ?nirviṣaṅga

Deva

NeuterSingularDualPlural
Nominativenirviṣaṅgam nirviṣaṅge nirviṣaṅgāṇi
Vocativenirviṣaṅga nirviṣaṅge nirviṣaṅgāṇi
Accusativenirviṣaṅgam nirviṣaṅge nirviṣaṅgāṇi
Instrumentalnirviṣaṅgeṇa nirviṣaṅgābhyām nirviṣaṅgaiḥ
Dativenirviṣaṅgāya nirviṣaṅgābhyām nirviṣaṅgebhyaḥ
Ablativenirviṣaṅgāt nirviṣaṅgābhyām nirviṣaṅgebhyaḥ
Genitivenirviṣaṅgasya nirviṣaṅgayoḥ nirviṣaṅgāṇām
Locativenirviṣaṅge nirviṣaṅgayoḥ nirviṣaṅgeṣu

Compound nirviṣaṅga -

Adverb -nirviṣaṅgam -nirviṣaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria