Declension table of nirviṣa

Deva

NeuterSingularDualPlural
Nominativenirviṣam nirviṣe nirviṣāṇi
Vocativenirviṣa nirviṣe nirviṣāṇi
Accusativenirviṣam nirviṣe nirviṣāṇi
Instrumentalnirviṣeṇa nirviṣābhyām nirviṣaiḥ
Dativenirviṣāya nirviṣābhyām nirviṣebhyaḥ
Ablativenirviṣāt nirviṣābhyām nirviṣebhyaḥ
Genitivenirviṣasya nirviṣayoḥ nirviṣāṇām
Locativenirviṣe nirviṣayoḥ nirviṣeṣu

Compound nirviṣa -

Adverb -nirviṣam -nirviṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria