Declension table of ?nirviṣṭa

Deva

NeuterSingularDualPlural
Nominativenirviṣṭam nirviṣṭe nirviṣṭāni
Vocativenirviṣṭa nirviṣṭe nirviṣṭāni
Accusativenirviṣṭam nirviṣṭe nirviṣṭāni
Instrumentalnirviṣṭena nirviṣṭābhyām nirviṣṭaiḥ
Dativenirviṣṭāya nirviṣṭābhyām nirviṣṭebhyaḥ
Ablativenirviṣṭāt nirviṣṭābhyām nirviṣṭebhyaḥ
Genitivenirviṣṭasya nirviṣṭayoḥ nirviṣṭānām
Locativenirviṣṭe nirviṣṭayoḥ nirviṣṭeṣu

Compound nirviṣṭa -

Adverb -nirviṣṭam -nirviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria