Declension table of ?nirviṣṭa

Deva

MasculineSingularDualPlural
Nominativenirviṣṭaḥ nirviṣṭau nirviṣṭāḥ
Vocativenirviṣṭa nirviṣṭau nirviṣṭāḥ
Accusativenirviṣṭam nirviṣṭau nirviṣṭān
Instrumentalnirviṣṭena nirviṣṭābhyām nirviṣṭaiḥ nirviṣṭebhiḥ
Dativenirviṣṭāya nirviṣṭābhyām nirviṣṭebhyaḥ
Ablativenirviṣṭāt nirviṣṭābhyām nirviṣṭebhyaḥ
Genitivenirviṣṭasya nirviṣṭayoḥ nirviṣṭānām
Locativenirviṣṭe nirviṣṭayoḥ nirviṣṭeṣu

Compound nirviṣṭa -

Adverb -nirviṣṭam -nirviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria