Declension table of ?nirviṇṇacetasā

Deva

FeminineSingularDualPlural
Nominativenirviṇṇacetasā nirviṇṇacetase nirviṇṇacetasāḥ
Vocativenirviṇṇacetase nirviṇṇacetase nirviṇṇacetasāḥ
Accusativenirviṇṇacetasām nirviṇṇacetase nirviṇṇacetasāḥ
Instrumentalnirviṇṇacetasayā nirviṇṇacetasābhyām nirviṇṇacetasābhiḥ
Dativenirviṇṇacetasāyai nirviṇṇacetasābhyām nirviṇṇacetasābhyaḥ
Ablativenirviṇṇacetasāyāḥ nirviṇṇacetasābhyām nirviṇṇacetasābhyaḥ
Genitivenirviṇṇacetasāyāḥ nirviṇṇacetasayoḥ nirviṇṇacetasānām
Locativenirviṇṇacetasāyām nirviṇṇacetasayoḥ nirviṇṇacetasāsu

Adverb -nirviṇṇacetasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria