Declension table of nirviṇṇa

Deva

NeuterSingularDualPlural
Nominativenirviṇṇam nirviṇṇe nirviṇṇāni
Vocativenirviṇṇa nirviṇṇe nirviṇṇāni
Accusativenirviṇṇam nirviṇṇe nirviṇṇāni
Instrumentalnirviṇṇena nirviṇṇābhyām nirviṇṇaiḥ
Dativenirviṇṇāya nirviṇṇābhyām nirviṇṇebhyaḥ
Ablativenirviṇṇāt nirviṇṇābhyām nirviṇṇebhyaḥ
Genitivenirviṇṇasya nirviṇṇayoḥ nirviṇṇānām
Locativenirviṇṇe nirviṇṇayoḥ nirviṇṇeṣu

Compound nirviṇṇa -

Adverb -nirviṇṇam -nirviṇṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria