Declension table of ?nirveśyā

Deva

FeminineSingularDualPlural
Nominativenirveśyā nirveśye nirveśyāḥ
Vocativenirveśye nirveśye nirveśyāḥ
Accusativenirveśyām nirveśye nirveśyāḥ
Instrumentalnirveśyayā nirveśyābhyām nirveśyābhiḥ
Dativenirveśyāyai nirveśyābhyām nirveśyābhyaḥ
Ablativenirveśyāyāḥ nirveśyābhyām nirveśyābhyaḥ
Genitivenirveśyāyāḥ nirveśyayoḥ nirveśyānām
Locativenirveśyāyām nirveśyayoḥ nirveśyāsu

Adverb -nirveśyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria