Declension table of ?nirveśya

Deva

NeuterSingularDualPlural
Nominativenirveśyam nirveśye nirveśyāni
Vocativenirveśya nirveśye nirveśyāni
Accusativenirveśyam nirveśye nirveśyāni
Instrumentalnirveśyena nirveśyābhyām nirveśyaiḥ
Dativenirveśyāya nirveśyābhyām nirveśyebhyaḥ
Ablativenirveśyāt nirveśyābhyām nirveśyebhyaḥ
Genitivenirveśyasya nirveśyayoḥ nirveśyānām
Locativenirveśye nirveśyayoḥ nirveśyeṣu

Compound nirveśya -

Adverb -nirveśyam -nirveśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria