Declension table of ?nirveśya

Deva

MasculineSingularDualPlural
Nominativenirveśyaḥ nirveśyau nirveśyāḥ
Vocativenirveśya nirveśyau nirveśyāḥ
Accusativenirveśyam nirveśyau nirveśyān
Instrumentalnirveśyena nirveśyābhyām nirveśyaiḥ nirveśyebhiḥ
Dativenirveśyāya nirveśyābhyām nirveśyebhyaḥ
Ablativenirveśyāt nirveśyābhyām nirveśyebhyaḥ
Genitivenirveśyasya nirveśyayoḥ nirveśyānām
Locativenirveśye nirveśyayoḥ nirveśyeṣu

Compound nirveśya -

Adverb -nirveśyam -nirveśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria