Declension table of ?nirvetanā

Deva

FeminineSingularDualPlural
Nominativenirvetanā nirvetane nirvetanāḥ
Vocativenirvetane nirvetane nirvetanāḥ
Accusativenirvetanām nirvetane nirvetanāḥ
Instrumentalnirvetanayā nirvetanābhyām nirvetanābhiḥ
Dativenirvetanāyai nirvetanābhyām nirvetanābhyaḥ
Ablativenirvetanāyāḥ nirvetanābhyām nirvetanābhyaḥ
Genitivenirvetanāyāḥ nirvetanayoḥ nirvetanānām
Locativenirvetanāyām nirvetanayoḥ nirvetanāsu

Adverb -nirvetanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria