Declension table of ?nirvetana

Deva

NeuterSingularDualPlural
Nominativenirvetanam nirvetane nirvetanāni
Vocativenirvetana nirvetane nirvetanāni
Accusativenirvetanam nirvetane nirvetanāni
Instrumentalnirvetanena nirvetanābhyām nirvetanaiḥ
Dativenirvetanāya nirvetanābhyām nirvetanebhyaḥ
Ablativenirvetanāt nirvetanābhyām nirvetanebhyaḥ
Genitivenirvetanasya nirvetanayoḥ nirvetanānām
Locativenirvetane nirvetanayoḥ nirvetaneṣu

Compound nirvetana -

Adverb -nirvetanam -nirvetanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria