Declension table of ?nirvetana

Deva

MasculineSingularDualPlural
Nominativenirvetanaḥ nirvetanau nirvetanāḥ
Vocativenirvetana nirvetanau nirvetanāḥ
Accusativenirvetanam nirvetanau nirvetanān
Instrumentalnirvetanena nirvetanābhyām nirvetanaiḥ nirvetanebhiḥ
Dativenirvetanāya nirvetanābhyām nirvetanebhyaḥ
Ablativenirvetanāt nirvetanābhyām nirvetanebhyaḥ
Genitivenirvetanasya nirvetanayoḥ nirvetanānām
Locativenirvetane nirvetanayoḥ nirvetaneṣu

Compound nirvetana -

Adverb -nirvetanam -nirvetanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria