Declension table of ?nirvepanā

Deva

FeminineSingularDualPlural
Nominativenirvepanā nirvepane nirvepanāḥ
Vocativenirvepane nirvepane nirvepanāḥ
Accusativenirvepanām nirvepane nirvepanāḥ
Instrumentalnirvepanayā nirvepanābhyām nirvepanābhiḥ
Dativenirvepanāyai nirvepanābhyām nirvepanābhyaḥ
Ablativenirvepanāyāḥ nirvepanābhyām nirvepanābhyaḥ
Genitivenirvepanāyāḥ nirvepanayoḥ nirvepanānām
Locativenirvepanāyām nirvepanayoḥ nirvepanāsu

Adverb -nirvepanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria