Declension table of ?nirvegā

Deva

FeminineSingularDualPlural
Nominativenirvegā nirvege nirvegāḥ
Vocativenirvege nirvege nirvegāḥ
Accusativenirvegām nirvege nirvegāḥ
Instrumentalnirvegayā nirvegābhyām nirvegābhiḥ
Dativenirvegāyai nirvegābhyām nirvegābhyaḥ
Ablativenirvegāyāḥ nirvegābhyām nirvegābhyaḥ
Genitivenirvegāyāḥ nirvegayoḥ nirvegāṇām
Locativenirvegāyām nirvegayoḥ nirvegāsu

Adverb -nirvegam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria