Declension table of ?nirvedhabhāgīyā

Deva

FeminineSingularDualPlural
Nominativenirvedhabhāgīyā nirvedhabhāgīye nirvedhabhāgīyāḥ
Vocativenirvedhabhāgīye nirvedhabhāgīye nirvedhabhāgīyāḥ
Accusativenirvedhabhāgīyām nirvedhabhāgīye nirvedhabhāgīyāḥ
Instrumentalnirvedhabhāgīyayā nirvedhabhāgīyābhyām nirvedhabhāgīyābhiḥ
Dativenirvedhabhāgīyāyai nirvedhabhāgīyābhyām nirvedhabhāgīyābhyaḥ
Ablativenirvedhabhāgīyāyāḥ nirvedhabhāgīyābhyām nirvedhabhāgīyābhyaḥ
Genitivenirvedhabhāgīyāyāḥ nirvedhabhāgīyayoḥ nirvedhabhāgīyānām
Locativenirvedhabhāgīyāyām nirvedhabhāgīyayoḥ nirvedhabhāgīyāsu

Adverb -nirvedhabhāgīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria