Declension table of nirvedhabhāgīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirvedhabhāgīyam | nirvedhabhāgīye | nirvedhabhāgīyāni |
Vocative | nirvedhabhāgīya | nirvedhabhāgīye | nirvedhabhāgīyāni |
Accusative | nirvedhabhāgīyam | nirvedhabhāgīye | nirvedhabhāgīyāni |
Instrumental | nirvedhabhāgīyena | nirvedhabhāgīyābhyām | nirvedhabhāgīyaiḥ |
Dative | nirvedhabhāgīyāya | nirvedhabhāgīyābhyām | nirvedhabhāgīyebhyaḥ |
Ablative | nirvedhabhāgīyāt | nirvedhabhāgīyābhyām | nirvedhabhāgīyebhyaḥ |
Genitive | nirvedhabhāgīyasya | nirvedhabhāgīyayoḥ | nirvedhabhāgīyānām |
Locative | nirvedhabhāgīye | nirvedhabhāgīyayoḥ | nirvedhabhāgīyeṣu |