Declension table of ?nirvedha

Deva

MasculineSingularDualPlural
Nominativenirvedhaḥ nirvedhau nirvedhāḥ
Vocativenirvedha nirvedhau nirvedhāḥ
Accusativenirvedham nirvedhau nirvedhān
Instrumentalnirvedhena nirvedhābhyām nirvedhaiḥ nirvedhebhiḥ
Dativenirvedhāya nirvedhābhyām nirvedhebhyaḥ
Ablativenirvedhāt nirvedhābhyām nirvedhebhyaḥ
Genitivenirvedhasya nirvedhayoḥ nirvedhānām
Locativenirvedhe nirvedhayoḥ nirvedheṣu

Compound nirvedha -

Adverb -nirvedham -nirvedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria