Declension table of ?nirvedavatā

Deva

FeminineSingularDualPlural
Nominativenirvedavatā nirvedavate nirvedavatāḥ
Vocativenirvedavate nirvedavate nirvedavatāḥ
Accusativenirvedavatām nirvedavate nirvedavatāḥ
Instrumentalnirvedavatayā nirvedavatābhyām nirvedavatābhiḥ
Dativenirvedavatāyai nirvedavatābhyām nirvedavatābhyaḥ
Ablativenirvedavatāyāḥ nirvedavatābhyām nirvedavatābhyaḥ
Genitivenirvedavatāyāḥ nirvedavatayoḥ nirvedavatānām
Locativenirvedavatāyām nirvedavatayoḥ nirvedavatāsu

Adverb -nirvedavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria