Declension table of ?nirvedā

Deva

FeminineSingularDualPlural
Nominativenirvedā nirvede nirvedāḥ
Vocativenirvede nirvede nirvedāḥ
Accusativenirvedām nirvede nirvedāḥ
Instrumentalnirvedayā nirvedābhyām nirvedābhiḥ
Dativenirvedāyai nirvedābhyām nirvedābhyaḥ
Ablativenirvedāyāḥ nirvedābhyām nirvedābhyaḥ
Genitivenirvedāyāḥ nirvedayoḥ nirvedānām
Locativenirvedāyām nirvedayoḥ nirvedāsu

Adverb -nirvedam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria