Declension table of nirveṣṭitā

Deva

FeminineSingularDualPlural
Nominativenirveṣṭitā nirveṣṭite nirveṣṭitāḥ
Vocativenirveṣṭite nirveṣṭite nirveṣṭitāḥ
Accusativenirveṣṭitām nirveṣṭite nirveṣṭitāḥ
Instrumentalnirveṣṭitayā nirveṣṭitābhyām nirveṣṭitābhiḥ
Dativenirveṣṭitāyai nirveṣṭitābhyām nirveṣṭitābhyaḥ
Ablativenirveṣṭitāyāḥ nirveṣṭitābhyām nirveṣṭitābhyaḥ
Genitivenirveṣṭitāyāḥ nirveṣṭitayoḥ nirveṣṭitānām
Locativenirveṣṭitāyām nirveṣṭitayoḥ nirveṣṭitāsu

Adverb -nirveṣṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria