Declension table of nirveṣṭitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirveṣṭitā | nirveṣṭite | nirveṣṭitāḥ |
Vocative | nirveṣṭite | nirveṣṭite | nirveṣṭitāḥ |
Accusative | nirveṣṭitām | nirveṣṭite | nirveṣṭitāḥ |
Instrumental | nirveṣṭitayā | nirveṣṭitābhyām | nirveṣṭitābhiḥ |
Dative | nirveṣṭitāyai | nirveṣṭitābhyām | nirveṣṭitābhyaḥ |
Ablative | nirveṣṭitāyāḥ | nirveṣṭitābhyām | nirveṣṭitābhyaḥ |
Genitive | nirveṣṭitāyāḥ | nirveṣṭitayoḥ | nirveṣṭitānām |
Locative | nirveṣṭitāyām | nirveṣṭitayoḥ | nirveṣṭitāsu |