Declension table of ?nirveṣṭita

Deva

NeuterSingularDualPlural
Nominativenirveṣṭitam nirveṣṭite nirveṣṭitāni
Vocativenirveṣṭita nirveṣṭite nirveṣṭitāni
Accusativenirveṣṭitam nirveṣṭite nirveṣṭitāni
Instrumentalnirveṣṭitena nirveṣṭitābhyām nirveṣṭitaiḥ
Dativenirveṣṭitāya nirveṣṭitābhyām nirveṣṭitebhyaḥ
Ablativenirveṣṭitāt nirveṣṭitābhyām nirveṣṭitebhyaḥ
Genitivenirveṣṭitasya nirveṣṭitayoḥ nirveṣṭitānām
Locativenirveṣṭite nirveṣṭitayoḥ nirveṣṭiteṣu

Compound nirveṣṭita -

Adverb -nirveṣṭitam -nirveṣṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria